Posts

Showing posts from June, 2014

KINH A DI ĐÀ TIẾNG PHẠN (SANSKRIT)

sukhāvatīvyūhaḥ (saṁkṣiptamātṛkā) - KINH ĐẠI THỪA CỰC LẠC TRANG NGHIÊM (Tiểu Kinh) sukhāvatīvyūhaḥ | (saṁkṣiptamātṛkā |) || namaḥ sarvajñāya || evaṁ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśatairabhijñātābhijñātaiḥ sthavirairmahāśrāvakaiḥ sarvairarhadbhiḥ | tadyathā-sthavireṇa ca śāriputreṇa, mahāmaudgalyāyanena ca mahākāśyapena ca mahākapphiṇena ca mahākātyāyanena ca mahākauṣṭhilena ca revatena ca śuddhipanthakena ca nandena ca ānandena ca rāhulena ca gavāṁpatinā ca bharadvājena ca kālodayinā ca vakkulena ca aniruddhena ca | etaiścānyaiśca saṁbahulairmahāśrāvakaiḥ | saṁbahulaiśca bodhisattvairmahāsattvaiḥ | tadyathā mañjuśriyā ca kumārabhūtena, ajitena ca bodhisattvena, gandhahastinā ca bodhisattvena, nityodyuktena ca bodhisattvena, anikṣiptadhureṇa ca bodhisattvena | etaiścānyaiśca saṁbahulairbodhisattvairmahāsattvaiḥ | śakreṇa ca devānāmindreṇa, brah